Pañcamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पञ्चमपरिवर्तः


 



yathādhimokṣadṛṣṭadharmalakṣaṇāṃ prajñāpāramitāṃ pratipravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṃ bhāvakabodhisattvasya yathākramamutsāhanāya pratyekaṃ navabhiḥ prakārairuttarottarābhinandanaṃ stutiḥ stobhaḥ praśaṃsā ca buddhādibhiḥ kriyata ityadhimokṣamanaskārānantaraṃ prathamaṃ stutimātrāṃ nirdiśannāha | atha khalu śakra ityādi | tyaktamuktāśayenāpratyākhyānādaparityajanīyā | bāhyodakādyupadravanirākaraṇādrakṣitavyā | ādhyātmikākṣarādibhraṃśadoṣāpanayanādgopāyitavyā | adhimuñcedityaparityāgabuddhyā svīkuryāt | ārthikayeti prayogataḥ | chandikāyeti āśayataḥ | dadyāditi granthārthasvabhāvāyāḥ phalena saha sarvasvadānāt | etadeva prayogamaulapṛṣṭhāvasthābhedena yathākramaṃ darśayannāha | upanāmayet | niryātayetparityajediti | deyadāyakapratigrāhakānupalabdhibhedādvā padatrayamuktam | tadvacanena pratipādayitumaha | tena hītyādi śarīramiti pratimādikam | tāvatkālikatvena dānāt saṃvibhajet | ayameva tayoriti | kṛpāpūrvakaṃ dānāśayasyādhikyena tayormadhye satkārādipuraḥsaraṃ tathāgataśarīra yo dadyāt so'yamevetyarthaḥ | tadvacanenedānīṃ pariharannāha | evameva kauśiketyādi | dvitīyāmāha | punaraparaṃ kauśiko yaḥ kulaputro vā kuladuhitā vā yatra yatretyādinā | paṭutaraśraddhendriyādiyogena pātrībhūtatvādbhājanībhūtā yatra magadhādau deśe sthitāḥ | tata ityagatvā dātuḥ pūrvoktātpudgalādityarthaḥ | tṛtīyāmāha | punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpa ityādinā | grahaṇāya yatnakaraṇāt samādāpayet | gṛhītānāṃ sthirīkaraṇāt pratīṣṭhāpayet | ata ityasmādanantarārthakāriṇaḥ pudgalāt | akilāsitayetyanālasyena svayaṃ pratipattyanuṣṭhānāt sampādayet | kṛtotsāhatvādudyukto'mumityutpāditabodhicittaṃ samāsato granthārthaśikṣaṇādgrāhayedimāṃ prajñāpāramitāmiti pūrveṇa sambandhaḥ | ajñānasaṃśayamithyājñānayogena mūḍhaṃ prati samyagarthakathanāt sandarśayet | kauśīdyācchandikatāvyāsaṅgayogāt pramattaṃ kuśalārthaṃ pravartanāt samādāpayet | hīnādhimuktyaśaktātmasambhāvanākaukṛtyabhīrutāyogāt saṃlīnaṃ viśiṣṭavīryānuśaṃsakathanāt samuttejayet | aviparītasamādhisantuṣṭivīryapratipattiyogāt samyakpratipannaṃ bhūtaguṇābhinandanāt sampraharṣayet | vidheyatāpādanādevaṃ vācānuśāsanyā neṣyati | prajñāpāramitāṃ prāpayiṣyati | tatra ca samprajanyena samyagupalakṣaṇatayā layauddhatyadoṣāpanayanādyathākramaṃ vineṣyatyanuneṣyati | arthamiti phalamanuśaṃsam | evañcetyanantaroktakrameṇa | ajñānamithyājñānavigamāccitaṃ viśodhayiṣyati | saṃśayajñānanirākaraṇānnirvicikitsaṃ kariṣyati | ehi tvamiti āgaccha tvam | bodhisattvamārga iti | prajñāpāramitāyām | sannāhaprayogānivartanavīryabhedādyathākramaṃ śikṣamāṇaścaran vyāyacchamāna iti padatrayamuktam | upadhisaṃkṣaya iti | samalaskandhābhāve dharmakāya ityarthaḥ | tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ | tathā cāturmahādvīpake | sāhasre cūḍike | dvisāhasre madhyama iti hārakacatuṣṭayena yathāsaṃkhyaṃ caturthī pañcamī ṣaṣṭhī saptamī ca stutimātrā nirdiṣṭā |  kintu sarvatra samādāpayet pratiṣṭhāpayeditiparyantanirdiṣṭapadānantaraṃ pūrvoktahārakāttat kiṃ manyasa ityādi yāvadbahutaraṃ puṇyaṃ prasavedityanuvartanīyam | aṣṭamīṃ stutimātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasra ityādinā | ataḥ khalu punariti daśakuśalasamādāpituḥ pratiṣṭhāpayituśca sakāśādityarthaḥ | navamīṃ stutimātrāmāha | punaraparaṃ kauśiketyādinā | yāvadgaṅgānadīvālukopamatrisāhasramahāsāhasralokadhātusattvānāñcaturdhyāneṣu pratiṣṭhāpayituradhikapuṇyapratipādanena | prathamāṃ stobhamātrāmāha | punaraparaṃ kauśika yāvanto jambūdvīpa ityādinā | cāturmahādvīpake sāhasre dvisāhasre trisāhasre ca lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayediti hārakacatuṣṭayena yathākramaṃ dvitīyā tṛtīyā caturthī pañcamī stobhamātrā nirdiṣṭā | sarvatra ca hārakacatuṣṭaye pratiṣṭhāpayediti padānantaraṃ pūrvoktahārakāttat kiṃ manyasa ityārabhya yāvadbhūtakoṭiprabhāvanatāyāmityetatparyantamanuvartanīyam | ṣaṣṭhīṃ stobhamātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasralokadhātāvityādinā | saptamīṃ stobhamātrāmāha | punaraparaṃ kauśika ya ityādinā aṣṭamīṃ stobhamātrāmāha | punaraparamityādinā | arthāvabodhanipuṇatvādarthakuśalaḥ |



 



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



dharmadhātuvinirmukto yasmāddharmo na vidyate ||



 



iti vacanāt pratīyamānapadārtha eva hi prajñāpāramitā kasmādupadiśyata ityabhiprāyavānāha | iyamapi bhagavan prajñāpāramitopadeṣṭavyeti | padārthasvabhāvaśūnyatānabhijñasya deśyata ityāha | iyamapītyādi | nanu padārthapratipattau tatra svabhāvaśūnyatā'pratipattiḥ kathamiti | tatkasya hetorityāśaṅkyāha | utpatsyate hītyādi | etaduktam | "yasmādanāgate kāle sādṛśyārthena prajñāpāramitā prativarṇikotpatsyate'tastāṃ śrutvā mithyāśāstrābhyāsena pracchāditapratīyamānapadārthamāyopamasvabhāvāvabodhādanuttarabodhyarthī bodhisattvastāṃ samyakprajñāpāramitāmanavabudhyamāno'bhimatārthabhraṃśānmā vinaṣṭo bhaviṣyati | tasmāddeśyata iti | kiṃ hetukā kiṃ svarūpā ca sā yena taddhetusvabhāvaparityāgāt parihrīyata ityāha | kathamityādi | prajñāpāramitā prativarṇiketi |



 



prakrāntārthatiraskāro yā cārthāntarakalpanā |



prajñāpāramitāyāṃ hi proktā sā prativarṇikā ||



 



ityācāryadiṅnāgaḥ | eke bhikṣava | iti mahāyānikā eva vijñānavādina ityarthaḥ | ekānekasvabhāvavirahānniḥsvabhāvatvenānabhyastasaviṣayapadvijñānakāyasvabhāvatvenābhāvitakāyāḥ | tadeva kathayannāha | abhāvitaśīlā ityādi | etacca padatrayamadhiśīlādhicittādhiprajñāśikṣātrayavaikalyādyathākramamuktam | etatsamarthanārthamāha | duḥprajñā ityādi | yasmādajñānayogena duḥprajñāḥsaṃśayajñānādeḍamūkajātīyā mithyājñānāt prajñāprahīṇāḥ | rūpavināśo rūpānityateti | rūpasya kalpitasyābhāvo vināśo rūpānityatā | vikalpasya rūpasya kṣaṇādūrdhvamanavasthānaṃ vināśo rūpānityatā | dharmatātmakasya ca rūpasya kalpitarūparahitatā vināśo rūpānityatā prajñāpāramitā ityupadekṣyanti | arthatrayañcaitadāvṛttinyāyena draṣṭavyam | mithyājñānopahatatvenātmānamutkarṣayantītyāha | evañcopadekṣyanti | ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāñcariṣyatīti | yathoktena ca nirdeśena dharmadharmiṇoranirākaraṇe viparyastabhāvābhiniveśānna muktirityabhiprāyavānāha | na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyetyādi | api tu rūpādīnāṃ māyopamasvabhāvataiva prajñāpāramitā | bhāvābhāvādiviparyāsābhiniveśamūlasya savāsanakleśajñeyāvaraṇasya samyak prahāṇahetutvena tathāgatatvapadaprāpaṇāt pratipattavyeti matiḥ | navamīṃ stobhamātrāmāha | punaraparaṃ kauśika yāvanta ityārabhya yāvadgaṅgānadīvālukopamalokadhātupratiṣṭhitasattvadhātusrotaāpattiphalapratiṣṭhāpanakāriṇaḥ sakāśādbahutarapuṇyaprasavatvapratipādanena | nanu srotaāpattiphale pratiṣṭhāpanamanāśrave dhātau vyavasthāpanam | śraddhādipūrvakaṃ prajñāpāramitāpustakadānaṃ tatsandarśanādikañca sāśravaṃ tat kathaṃ pūrvakārthakāriṇaḥ sakāśāduttarārthakāriṇo bahutaraṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | ato hi kauśika śrotaāpattiphalamityādi | etaduktam | yasmādvipulavimalānantaguṇarāśitathāgatatvādisarvāryadharmāṇāṃ jinajananyā hetutvena sutarāmeva śrotaāpattiphalamataḥ prajñāpāramitātaḥ sambhavati | tasmādasyāḥ pustakadānādinā'vikalakāraṇasvabhāvatvāt śrotaāpattiphalasyānyasya ca prativiśiṣṭasvabhāvasya buddhatvāderdānādbahutaraṃ puṇyaṃ prasavati | prathamāṃ praśaṃsāmātrāmāha | punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvān sakṛdāgāmiphale pratiṣṭhāpayedityādinā | pūrvavat tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika sakṛdāgāmītyādi | dvitīyāmāha | punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānanāgāmiphale pratiṣṭhāpayedityādinā | pūrvoktābhiprāyeṇa tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika anāgāmītyādi | tṛtīyāmāha | punaraparaṃ kauśika yaḥ kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānarhatve pratiṣṭhāpayedityādinā | yathāvihitaprakāreṇa tatkasya hetorityāśaṅkya pūrvavadāha | ato hi kauśikārhatvamityādi | caturthīmāha | punaraparaṃ kauśika yāvanto jambūdvīpe sattvāstān sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayedityādinā | yathoditavidhinā tatkasya hetorityāśaṅkya tathaivāha | ato hi kauśika pratyekabuddhatvamityādi | pañcamīmāha | punaraparaṃ kauśika yāvantā jambūdvīpe sattvāsteṣāmapi sarveṣāmityādinā | upanāmayediti dadyāt | kenāśayenetyāha | atraiva prajñāpāramitāyāmityādi | prayogamārgeṇa prajñāpāramitāṃ bhāvayan darśanamārgeṇa bṛddhiṃ bhāvanāmārgeṇa virūḍhiṃ bodhisattvaviśeṣamārgeṇa vipulatāṃ gatastathāgatabhūmau paripūrayiṣyati | buddhadharmānityarthabhedo vācyaḥ | tasmāt paurvakāditi yaḥ kaścidbodhau cittamutpādayet | yaścānyo bodhicittamutpādya pustakaṃ dadyāttataḥ pudgaladvayādityarthaḥ | nanu bodhicittotpādanapūrvakaṃ pustakadāturadhikārthakāriṇaḥ sakāśāt kevalapustakamātradātuḥ kathaṃ puṇyamahattvamiti | tatkasya hetorityāśaṅkyāha | niyatameṣa ityādi | niyatamavaśyameṣo'vinivartanīya ityarthaḥ | etaduktam | "yasmādavaivartiko bodhisattvo niyatamabhisambudhya sattvānāṃ duḥkhāntakāritvena viśiṣṭaṃ puṇyakṣetramatastasyaiva pustakadāturbahutaraṃ puṇyaṃ na tu bodhicittotpādanapūrvakamaniyatagotrapudgalāya pustakadāturi"ti | ṣaṣṭhīmāha | tiṣṭhatu khalu punaḥ kauśika jambūdvīpakānāmityādinā | etaddhārakānte'nuttarāyāṃ samyaksambodhau cittamutpādayedityanantaraṃ yaścānyaḥ kaścit kauśika kulaputro vā kuladuhitetyādigranthaḥ pūrvokta evānuvartanīyaḥ | saptamīmāha | tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātāvityādinā tathaivātra hārakānte grantho'nuvartanīyaḥ | aṣṭamīmāha | tiṣṭhatu khalu punaḥ kauśika sāhasracūḍikāyāṃ lokadhātāvityādinā | bhūyasyā mātrayeti | adhikena prakāreṇetyarthaḥ | tatkasya hetorityatrāpi praśnaparihārārthaḥ pūrvavat vācyaḥ | navamāṃ praśaṃsāmātrāmāha | punaraparaṃ kauśika yāvanto jambūdvīpe sattvāste sarva ityādinā | na kevalamabhisambudhyānyeṣāmarthakaraṇāt | kṣiprābhijñaṃ bodhisattvamavavadato'nuśāsataśca bahutaraṃ puṇyaṃ kiṃ tarhyanabhisambudhyāpīti pratipādayannāha | yathā yathā bhagavannityādi | tatra cīvaraṃ vastraṃ | piṇḍapāto maṇḍakādi | śayanaṃ tūlikādi | āsanaṃ daṇḍāsanādi | vyādhibhirupahataṃ glānaṃ pratyeti gacchati | yuktarūpaṃ bhaiṣajyaṃ harītakyādi | pariskāraḥ khallakādi tān kārān kṛtāniti | cīvarādīn dattānityarthaḥ | sandṛṣṭaphaladānasāmarthyānmahāphalān karoti | janmāntare phaladānānmāhānuśaṃsān karotīti pūrveṇa sambandhaḥ | tathāgatānāṃ bodhisattvānāñca paramadakṣiṇīyatvena nirviśiṣṭatvāditi bhāvaḥ | kuta etaditi cet | yasmāccundasya karmakāraputrasya piṇḍapātaṃ paribhujya parinirvāṇākāla samaye bhagavataivoktamāgame | "mā haitannimittaṃ cundasya karmakāraputrasya vipratisāro'bhūt | sa tvayānanda cundasya karmakāraputrasya prativinodayitavyaḥ | evañca sa vaktavyaḥ | yañca piṇḍapātaṃ paribhujya tathāgatottarāṃ samyaksambodhimabhisambuddhaḥ yañca piṇḍapātaṃ paribhujya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | dvāvimau piṇḍapātāvasamasamaphalau | asamasamavipākāvi"ti | tulyaphalapratipādanāttayoḥ samadakṣiṇīyatvamāveditamiti | nanu bhāvanābhyāsādāsannībhāve sati kathamavavādānuśāsanībhyāmāsannībhāvo nirdiśyata iti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadbhagavannityādi | evaṃ manyate | pratītyasamutpādadharmataiṣā yasmādavavādānuśāsanībhyāṃ viśiṣṭakṣaṇotpādādāsannībhāvo bhavati | bhāvanābalāttu nitarāmeveti | "bodhisattvotsāhadātṝṇāṃ sādhu sādhviti sādhukāradānena stutastobhitapraśaṃsārthamupasaṃharatī"tyāryavimuktisenaḥ | kṣipratarāsannībhāvakathanādutsāhaṃ dadāsi | avavādamukhenānugṛhṇīṣe | anuśāsanīdvāreṇānuparivārayasi | kathamanyasyotsāhavardhanenānyasyānugraha iti | tatkasya hetorityāṅkyāha | ataḥ prasūtā hītyādi | etaduktam "yasmādanuttarasamyaksambodhicittotsāhavardhanena niṣpadyate bodhisattvānāṃ mahāsattvānāñjagadarthakārikā'nuttarasamyaksambodhistasmādeṣāmutsāhavardhanāt sattvānāmanugraha"iti | etadeva vyatirekamukhena kathayannāha | yadi hītyādi | nābhisambudhyeran | ato na sattvārthaṃ kuryāditi śeṣaḥ | anvayamukhena cāha | yasmāttarhītyādinā | abhisambudhyante tasmājjagadarthakāriṇa iti matiḥ | tatra te stutyādaya uttarottarapuṇyamahattvasya pratipādanāttatsvabhāvatvena nirdiṣṭā yathābhūtārthādhigamamātralakṣaṇā nārthavādādirūpā yathoktaprabhedā eva pratipattavyāḥ | tathā coktam |



 



stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati |



adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate ||20|| iti



 



evañca kṛtvā tatra tatra sūtrāntare nidāneṣu yaduktaṃ sarvabodhisattvairmahāsattvaiḥ sarvabuddhastutastobhitapraśastaiḥ sārdhaṃ bhagavān viharatīti tadupapannaṃ bhavati |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ |